Original

एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि ।अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम् ॥ २२ ॥

Segmented

एतद् उक्तम् च मे वाक्यम् यदि त्वम् न करिष्यसि अस्मिन् मुहूर्ते सर्वाः त्वा भक्षयिष्यामहे वयम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
करिष्यसि कृ pos=v,p=2,n=s,l=lrt
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
सर्वाः सर्व pos=n,g=f,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
भक्षयिष्यामहे भक्षय् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p