Original

किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे ।महार्हशयनोपेते न वासमनुमन्यसे ॥ २ ॥

Segmented

किम् त्वम् अन्तःपुरे सीते सर्व-भूत-मनोहरे महार्ह-शयन-उपेते न वासम् अनुमन्यसे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्तःपुरे अन्तःपुर pos=n,g=n,c=7,n=s
सीते सीता pos=n,g=f,c=8,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
मनोहरे मनोहर pos=a,g=f,c=8,n=s
महार्ह महार्ह pos=a,comp=y
शयन शयन pos=n,comp=y
उपेते उपे pos=va,g=n,c=7,n=s,f=part
pos=i
वासम् वास pos=n,g=m,c=2,n=s
अनुमन्यसे अनुमन् pos=v,p=2,n=s,l=lat