Original

परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः ।ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि ॥ १७ ॥

Segmented

परितुष्टा अस्मि भद्रम् ते मानुषः ते कृतो विधिः मे अपि तु वचः पथ्यम् ब्रुवन्त्याः कुरु मैथिलि

Analysis

Word Lemma Parse
परितुष्टा परितुष् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मानुषः मानुष pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
तु तु pos=i
वचः वचस् pos=n,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
ब्रुवन्त्याः ब्रू pos=va,g=f,c=6,n=s,f=part
कुरु कृ pos=v,p=2,n=s,l=lot
मैथिलि मैथिली pos=n,g=f,c=8,n=s