Original

तां कृशां दीनवदनां मलिनाम्बरधारिणीम् ।भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः ॥ १४ ॥

Segmented

ताम् कृशाम् दीन-वदनाम् मलिन-अम्बर-धारिन् भर्त्सयांचक्रिरे भीमा राक्षसी ताः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कृशाम् कृश pos=a,g=f,c=2,n=s
दीन दीन pos=a,comp=y
वदनाम् वदन pos=n,g=f,c=2,n=s
मलिन मलिन pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धारिन् धारिन् pos=a,g=f,c=2,n=s
भर्त्सयांचक्रिरे भर्त्सय् pos=v,p=3,n=p,l=lit
भीमा भीम pos=a,g=f,c=1,n=p
राक्षसी राक्षसी pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p