Original

ततस्तां शिंशपां सीता राक्षसीभिः समावृता ।अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता ॥ १३ ॥

Segmented

ततस् ताम् शिंशपाम् सीता राक्षसीभिः समावृता अभिगम्य विशाल-अक्षी तस्थौ शोक-परिप्लुता

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
शिंशपाम् शिंशपा pos=n,g=f,c=2,n=s
सीता सीता pos=n,g=f,c=1,n=s
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
समावृता समावृ pos=va,g=f,c=1,n=s,f=part
अभिगम्य अभिगम् pos=vi
विशाल विशाल pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
शोक शोक pos=n,comp=y
परिप्लुता परिप्लु pos=va,g=f,c=1,n=s,f=part