Original

सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना ।सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत् ॥ १२ ॥

Segmented

सा भर्त्स्यमाना भीमाभी राक्षसीभिः वरानना सा बाष्पम् अपमार्जन्ती शिंशपाम् ताम् उपागमत्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भर्त्स्यमाना भर्त्स् pos=va,g=f,c=1,n=s,f=part
भीमाभी भीम pos=a,g=f,c=3,n=p
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
वरानना वरानना pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
अपमार्जन्ती अपमृज् pos=va,g=f,c=1,n=s,f=part
शिंशपाम् शिंशपा pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun