Original

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान् ।नेयमर्हति भर्तारं रावणं राक्षसाधिपम् ॥ ११ ॥

Segmented

ऊचुः च परम-क्रुद्धाः प्रगृह्य आशु परश्वधान् न इयम् अर्हति भर्तारम् रावणम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
परम परम pos=a,comp=y
क्रुद्धाः क्रुध् pos=va,g=f,c=1,n=p,f=part
प्रगृह्य प्रग्रह् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s