Original

तामभिक्रम्य संरब्धा वेपमानां समन्ततः ।भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान् ॥ १० ॥

Segmented

ताम् अभिक्रम्य संरब्धा वेपमानाम् समन्ततः भृशम् संलिलिहुः दीप्तान् प्रलम्ब-दशनच्छदान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अभिक्रम्य अभिक्रम् pos=vi
संरब्धा संरब्ध pos=a,g=f,c=1,n=p
वेपमानाम् विप् pos=va,g=f,c=2,n=s,f=part
समन्ततः समन्ततः pos=i
भृशम् भृशम् pos=i
संलिलिहुः संलिह् pos=v,p=3,n=p,l=lit
दीप्तान् दीप् pos=va,g=m,c=2,n=p,f=part
प्रलम्ब प्रलम्ब pos=a,comp=y
दशनच्छदान् दशनच्छद pos=n,g=m,c=2,n=p