Original

ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ॥ १ ॥

Segmented

ततः सीताम् उपागम्य राक्षस्यो विकृत-आनन परुषम् परुषा नार्य ऊचुः ताः वाक्यम् अप्रियम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
उपागम्य उपागम् pos=vi
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,g=f,c=1,n=p
परुषम् परुष pos=a,g=n,c=2,n=s
परुषा परुष pos=a,g=f,c=1,n=p
नार्य नारी pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
ताः तद् pos=n,g=f,c=1,n=p
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s