Original

तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ।मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे ॥ ८ ॥

Segmented

तस्य पुत्रो विशाल-अक्षि रावणः शत्रु-रावणः तस्य त्वम् राक्षस-इन्द्रस्य भार्या भवितुम् अर्हसि मया उक्तम् चारु-सर्व-अङ्गे वाक्यम् किम् न अनुमन्यसे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विशाल विशाल pos=a,comp=y
अक्षि अक्ष pos=a,g=f,c=8,n=s
रावणः रावण pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
रावणः रावण pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
अनुमन्यसे अनुमन् pos=v,p=2,n=s,l=lat