Original

पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः ।नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः ॥ ७ ॥

Segmented

पुलस्त्यस्य तु तेजस्वी महा-ऋषिः मानसः सुतः नाम्ना स विश्रवा नाम प्रजापति-सम-प्रभः

Analysis

Word Lemma Parse
पुलस्त्यस्य पुलस्त्य pos=n,g=m,c=6,n=s
तु तु pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मानसः मानस pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विश्रवा विश्रवस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
प्रजापति प्रजापति pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s