Original

प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः ।मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः ॥ ६ ॥

Segmented

प्रजापतीनाम् षण्णाम् तु चतुर्थो यः प्रजापतिः मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः

Analysis

Word Lemma Parse
प्रजापतीनाम् प्रजापति pos=n,g=m,c=6,n=p
षण्णाम् षष् pos=n,g=m,c=6,n=p
तु तु pos=i
चतुर्थो चतुर्थ pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
मानसो मानस pos=a,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part