Original

ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः ।परं परुषया वाचा वैदेहीमिदमब्रुवन् ॥ ३ ॥

Segmented

ततः सीताम् उपागम्य राक्षस्यः क्रोध-मूर्छय् परम् परुषया वाचा वैदेहीम् इदम् अब्रुवन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
उपागम्य उपागम् pos=vi
राक्षस्यः राक्षसी pos=n,g=f,c=1,n=p
क्रोध क्रोध pos=n,comp=y
मूर्छय् मूर्छय् pos=va,g=f,c=1,n=p,f=part
परम् पर pos=n,g=n,c=2,n=s
परुषया परुष pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan