Original

निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते ।राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः ॥ २ ॥

Segmented

निष्क्रान्ते राक्षस-इन्द्रे तु पुनः अन्तःपुरम् गते राक्षस्यो भीम-रूपाः ताः सीताम् समभिदुद्रुवुः

Analysis

Word Lemma Parse
निष्क्रान्ते निष्क्रम् pos=va,g=m,c=7,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
तु तु pos=i
पुनः पुनर् pos=i
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
भीम भीम pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
सीताम् सीता pos=n,g=f,c=2,n=s
समभिदुद्रुवुः समभिद्रु pos=v,p=3,n=p,l=lit