Original

साधु ते तत्त्वतो देवि कथितं साधु भामिनि ।गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ १९ ॥

Segmented

साधु ते तत्त्वतो देवि कथितम् साधु भामिनि गृहाण सुस्मिते वाक्यम् अन्यथा न भविष्यसि

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
तत्त्वतो तत्त्व pos=n,g=n,c=5,n=s
देवि देवी pos=n,g=f,c=8,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=1,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
सुस्मिते सुस्मित pos=a,g=f,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अन्यथा अन्यथा pos=i
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt