Original

तस्य नैरृतराजस्य राजराजस्य भामिनि ।किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि ॥ १८ ॥

Segmented

तस्य नैरृत-राजस्य राज-राजस्य भामिनि किम् त्वम् न कुरुषे बुद्धिम् भार्या-अर्थे रावणस्य हि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
नैरृत नैरृत pos=a,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
भार्या भार्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
हि हि pos=i