Original

पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात् ।शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति ॥ १७ ॥

Segmented

पुष्प-वृष्टिम् च तरवो मुमुचुः यस्य वै भयात् शैलाः च सुभ्रु पानीयम् जलदाः च यदा इच्छति

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
pos=i
तरवो तरु pos=n,g=m,c=1,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
वै वै pos=i
भयात् भय pos=n,g=n,c=5,n=s
शैलाः शैल pos=n,g=m,c=1,n=p
pos=i
सुभ्रु सुभ्रू pos=n,g=f,c=8,n=s
पानीयम् पानीय pos=n,g=n,c=2,n=s
जलदाः जलद pos=n,g=m,c=1,n=p
pos=i
यदा यदा pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat