Original

यस्य सूर्यो न तपति भीतो यस्य च मारुतः ।न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि ॥ १६ ॥

Segmented

यस्य सूर्यो न तपति भीतो यस्य च मारुतः न वाति स्म आयत-अपाङ्गे किम् त्वम् तस्य न तिष्ठसि

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
pos=i
तपति तप् pos=v,p=3,n=s,l=lat
भीतो भी pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
pos=i
वाति वा pos=v,p=3,n=s,l=lat
स्म स्म pos=i
आयत आयम् pos=va,comp=y,f=part
अपाङ्गे अपाङ्ग pos=n,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तिष्ठसि स्था pos=v,p=2,n=s,l=lat