Original

असकृद्देवता युद्धे नागगन्धर्वदानवाः ।निर्जिताः समरे येन स ते पार्श्वमुपागतः ॥ १४ ॥

Segmented

असकृद् देवता युद्धे नाग-गन्धर्व-दानवाः निर्जिताः समरे येन स ते पार्श्वम् उपागतः

Analysis

Word Lemma Parse
असकृद् असकृत् pos=i
देवता देवता pos=n,g=f,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
नाग नाग pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
येन यद् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part