Original

समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम् ।अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः ॥ १३ ॥

Segmented

समृद्धम् स्त्री-सहस्रेण नाना रत्न-उपशोभितम् अन्तःपुरम् समुत्सृज्य त्वाम् उपैष्यति रावणः

Analysis

Word Lemma Parse
समृद्धम् समृध् pos=va,g=n,c=2,n=s,f=part
स्त्री स्त्री pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
उपशोभितम् उपशोभय् pos=va,g=n,c=2,n=s,f=part
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt
रावणः रावण pos=n,g=m,c=1,n=s