Original

प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः ।सर्वासां च महाभागां त्वामुपैष्यति रावणः ॥ १२ ॥

Segmented

प्रियाम् बहु-मताम् भार्याम् त्यक्त्वा राजा महा-बलः सर्वासाम् च महाभागाम् त्वाम् उपैष्यति रावणः

Analysis

Word Lemma Parse
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
बहु बहु pos=a,comp=y
मताम् मन् pos=va,g=f,c=2,n=s,f=part
भार्याम् भार्या pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
pos=i
महाभागाम् महाभाग pos=a,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपैष्यति उपे pos=v,p=3,n=s,l=lrt
रावणः रावण pos=n,g=m,c=1,n=s