Original

येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ।तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥ १० ॥

Segmented

येन देवाः त्रयस्त्रिंशत् देवराजः च निर्जितः तस्य त्वम् राक्षस-इन्द्रस्य भार्या भवितुम् अर्हसि

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
देवाः देव pos=n,g=m,c=1,n=p
त्रयस्त्रिंशत् त्रयस्त्रिंशत् pos=n,g=f,c=1,n=s
देवराजः देवराज pos=n,g=m,c=1,n=s
pos=i
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat