Original

द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम् ।मम त्वां प्रातराशार्थमारभन्ते महानसे ॥ ९ ॥

Segmented

द्वाभ्याम् ऊर्ध्वम् तु मासाभ्याम् भर्तारम् माम् अनिच्छतीम् मम त्वाम् प्रातराश-अर्थम् आरभन्ते महानसे

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=5,n=d
ऊर्ध्वम् ऊर्ध्वम् pos=i
तु तु pos=i
मासाभ्याम् मास pos=n,g=m,c=5,n=d
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनिच्छतीम् अनिच्छत् pos=a,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रातराश प्रातराश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आरभन्ते आरभ् pos=v,p=3,n=p,l=lat
महानसे महानस pos=n,g=n,c=7,n=s