Original

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।ततः शयनमारोह मम त्वं वरवर्णिनि ॥ ८ ॥

Segmented

द्वौ मासौ रक्षितव्यौ मे यो अवधिः ते मया कृतः ततः शयनम् आरोह मम त्वम् वरवर्णिनि

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
मासौ मास pos=n,g=m,c=1,n=d
रक्षितव्यौ रक्ष् pos=va,g=m,c=1,n=d,f=krtya
मे मद् pos=n,g=,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
अवधिः अवधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
आरोह आरुह् pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s