Original

एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः ।क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत् ॥ ७ ॥

Segmented

एवम् उक्त्वा तु वैदेहीम् रावणो राक्षस-अधिपः क्रोध-संरम्भ-संयुक्तः सीताम् उत्तरम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरम्भ संरम्भ pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan