Original

परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् ।तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः ॥ ६ ॥

Segmented

परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम् तेषु तेषु वधो युक्तः ते मैथिलि दारुणः

Analysis

Word Lemma Parse
परुषाणि परुष pos=a,g=n,c=2,n=p
हि हि pos=i
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
तेषु तद् pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p
वधो वध pos=n,g=m,c=1,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मैथिलि मैथिली pos=n,g=f,c=8,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s