Original

देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः ।परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम् ॥ ४० ॥

Segmented

देव-गन्धर्व-कन्याः च नाग-कन्याः च ताः ततस् परिवार्य दशग्रीवम् विविशुः तत् गृह-उत्तमम्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
नाग नाग pos=n,comp=y
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
ताः तद् pos=n,g=f,c=1,n=p
ततस् ततस् pos=i
परिवार्य परिवारय् pos=vi
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
गृह गृह pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s