Original

वामः कामो मनुष्याणां यस्मिन्किल निबध्यते ।जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते ॥ ४ ॥

Segmented

वामः कामो मनुष्याणाम् यस्मिन् किल निबध्यते जने तस्मिन् तु अनुक्रोशः स्नेहः च किल जायते

Analysis

Word Lemma Parse
वामः वाम pos=a,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
यस्मिन् यद् pos=n,g=m,c=7,n=s
किल किल pos=i
निबध्यते निबन्ध् pos=v,p=3,n=s,l=lat
जने जन pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
अनुक्रोशः अनुक्रोश pos=n,g=m,c=1,n=s
स्नेहः स्नेह pos=n,g=m,c=1,n=s
pos=i
किल किल pos=i
जायते जन् pos=v,p=3,n=s,l=lat