Original

एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली ।ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम् ॥ ३९ ॥

Segmented

एवम् उक्तवान् तु राक्षस्या समुत्क्षिप्तः ततस् बली ज्वलत्-भास्कर-वर्ण-आभम् प्रविवेश निवेशनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राक्षस्या राक्षसी pos=n,g=f,c=3,n=s
समुत्क्षिप्तः समुत्क्षिप् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
बली बलिन् pos=a,g=m,c=1,n=s
ज्वलत् ज्वल् pos=va,comp=y,f=part
भास्कर भास्कर pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
निवेशनम् निवेशन pos=n,g=n,c=2,n=s