Original

मया क्रीड महाराजसीतया किं तवानया ।अकामां कामयानस्य शरीरमुपतप्यते ।इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥ ३८ ॥

Segmented

मया क्रीड महा-राज सीतया किम् ते अनया अकामाम् कामयानस्य शरीरम् उपतप्यते इच्छन्तीम् कामयानस्य प्रीतिः भवति शोभना

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
क्रीड क्रीड् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सीतया सीता pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनया इदम् pos=n,g=f,c=3,n=s
अकामाम् अकाम pos=a,g=f,c=2,n=s
कामयानस्य कामय् pos=va,g=m,c=6,n=s,f=part
शरीरम् शरीर pos=n,g=n,c=1,n=s
उपतप्यते उपतप् pos=v,p=3,n=s,l=lat
इच्छन्तीम् इष् pos=va,g=f,c=2,n=s,f=part
कामयानस्य कामय् pos=va,g=m,c=6,n=s,f=part
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शोभना शोभन pos=a,g=f,c=1,n=s