Original

इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः ।काममन्युपरीतात्मा जानकीं पर्यतर्जयत् ॥ ३६ ॥

Segmented

इति प्रतिसमादिश्य राक्षस-इन्द्रः पुनः पुनः काम-मन्यु-परीत-आत्मा जानकीम् पर्यतर्जयत्

Analysis

Word Lemma Parse
इति इति pos=i
प्रतिसमादिश्य प्रतिसमादिश् pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
जानकीम् जानकी pos=n,g=f,c=2,n=s
पर्यतर्जयत् परितर्जय् pos=v,p=3,n=s,l=lan