Original

प्रतिलोमानुलोमैश्च सामदानादिभेदनैः ।आवर्तयत वैदेहीं दण्डस्योद्यमनेन च ॥ ३५ ॥

Segmented

प्रतिलोम-अनुलोमैः च साम-दान-आदि-भेदनैः आवर्तयत वैदेहीम् दण्डस्य उद्यमनेन च

Analysis

Word Lemma Parse
प्रतिलोम प्रतिलोम pos=a,comp=y
अनुलोमैः अनुलोम pos=a,g=n,c=3,n=p
pos=i
साम सामन् pos=n,comp=y
दान दान pos=n,comp=y
आदि आदि pos=n,comp=y
भेदनैः भेदन pos=n,g=n,c=3,n=p
आवर्तयत आवर्तय् pos=v,p=3,n=s,l=lan
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
दण्डस्य दण्ड pos=n,g=m,c=6,n=s
उद्यमनेन उद्यमन pos=n,g=n,c=3,n=s
pos=i