Original

यथा मद्वशगा सीता क्षिप्रं भवति जानकी ।तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च ॥ ३४ ॥

Segmented

यथा मद्-वश-गा सीता क्षिप्रम् भवति जानकी तथा कुरुत राक्षस्यः सर्वाः क्षिप्रम् समेत्य च

Analysis

Word Lemma Parse
यथा यथा pos=i
मद् मद् pos=n,comp=y
वश वश pos=n,comp=y
गा pos=a,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
भवति भू pos=v,p=3,n=s,l=lat
जानकी जानकी pos=n,g=f,c=1,n=s
तथा तथा pos=i
कुरुत कृ pos=v,p=2,n=p,l=lot
राक्षस्यः राक्षसी pos=n,g=f,c=8,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
समेत्य समे pos=vi
pos=i