Original

अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम् ।अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम् ।अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम् ॥ ३३ ॥

Segmented

अतिमात्र-शिरः-ग्रीवाम् अतिमात्र-कुच-उदरीम् अतिमात्र-आस्य-नेत्राम् च दीर्घजिह्वाम् अजिह्विकाम् अनासिकाम् सिंहमुखीम् गोमुखीम् सूकरी-मुखीम्

Analysis

Word Lemma Parse
अतिमात्र अतिमात्र pos=a,comp=y
शिरः शिरस् pos=n,comp=y
ग्रीवाम् ग्रीवा pos=n,g=f,c=2,n=s
अतिमात्र अतिमात्र pos=a,comp=y
कुच कुच pos=n,comp=y
उदरीम् उदर pos=a,g=f,c=2,n=s
अतिमात्र अतिमात्र pos=a,comp=y
आस्य आस्य pos=n,comp=y
नेत्राम् नेत्र pos=n,g=f,c=2,n=s
pos=i
दीर्घजिह्वाम् दीर्घजिह्वा pos=n,g=f,c=2,n=s
अजिह्विकाम् अजिह्विका pos=n,g=f,c=2,n=s
अनासिकाम् अनासिक pos=a,g=f,c=2,n=s
सिंहमुखीम् सिंहमुखी pos=n,g=f,c=2,n=s
गोमुखीम् गोमुखी pos=n,g=f,c=2,n=s
सूकरी सूकरी pos=n,comp=y
मुखीम् मुख pos=a,g=f,c=2,n=s