Original

हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम् ।एकाक्षीमेकपादीं च पृथुपादीमपादिकाम् ॥ ३२ ॥

Segmented

हस्ति-पदि अश्व-पद्यौ च गोपदीम् पाद-चूलिकाम् एक-अक्षीम् एकपादीम् च पृथुपादीम् अपादिकाम्

Analysis

Word Lemma Parse
हस्ति हस्तिन् pos=n,comp=y
पदि पद् pos=n,g=m,c=7,n=s
अश्व अश्व pos=n,comp=y
पद्यौ पद्य pos=n,g=m,c=1,n=d
pos=i
गोपदीम् गोपदी pos=n,g=f,c=2,n=s
पाद पाद pos=n,comp=y
चूलिकाम् चूलिका pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
एकपादीम् एकपादी pos=n,g=f,c=2,n=s
pos=i
पृथुपादीम् पृथुपादी pos=n,g=f,c=2,n=s
अपादिकाम् अपादिका pos=n,g=f,c=2,n=s