Original

एकाक्षीमेककर्णां च कर्णप्रावरणां तथा ।गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम् ॥ ३१ ॥

Segmented

एक-अक्षीम् एक-कर्णाम् च कर्ण-प्रावरणाम् तथा गोकर्णीम् हस्तिकर्णीम् च लम्बकर्णीम् अकर्णिकाम्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
एक एक pos=n,comp=y
कर्णाम् कर्ण pos=n,g=f,c=2,n=s
pos=i
कर्ण कर्ण pos=n,comp=y
प्रावरणाम् प्रावरण pos=n,g=f,c=2,n=s
तथा तथा pos=i
गोकर्णीम् गोकर्णी pos=n,g=f,c=2,n=s
हस्तिकर्णीम् हस्तिकर्णी pos=n,g=f,c=2,n=s
pos=i
लम्बकर्णीम् लम्बकर्ण pos=a,g=f,c=2,n=s
अकर्णिकाम् अकर्णिक pos=a,g=f,c=2,n=s