Original

इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः ।संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः ॥ ३० ॥

Segmented

इति उक्त्वा मैथिलीम् राजा रावणः शत्रु-रावणः संदिदेश ततः सर्वा राक्षसीः घोर-दर्शनाः

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
रावणः रावण pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
रावणः रावण pos=a,g=m,c=1,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सर्वा सर्व pos=n,g=f,c=2,n=p
राक्षसीः राक्षसी pos=n,g=f,c=2,n=p
घोर घोर pos=a,comp=y
दर्शनाः दर्शन pos=n,g=f,c=2,n=p