Original

संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः ।द्रवतो मार्गमासाद्य हयानिव सुसारथिः ॥ ३ ॥

Segmented

संनियच्छति मे क्रोधम् त्वयि कामः समुत्थितः द्रवतो मार्गम् आसाद्य हयान् इव सुसारथिः

Analysis

Word Lemma Parse
संनियच्छति संनियम् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
कामः काम pos=n,g=m,c=1,n=s
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
द्रवतो द्रु pos=va,g=m,c=2,n=p,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
हयान् हय pos=n,g=m,c=2,n=p
इव इव pos=i
सुसारथिः सुसारथि pos=n,g=m,c=1,n=s