Original

अनयेनाभिसंपन्नमर्थहीनमनुव्रते ।नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा ॥ २९ ॥

Segmented

अनयेन अभिसंपन्नम् अर्थ-हीनम् अनुव्रते नाशयामि अहम् अद्य त्वाम् सूर्यः संध्याम् इव ओजसा

Analysis

Word Lemma Parse
अनयेन अनय pos=n,g=m,c=3,n=s
अभिसंपन्नम् अभिसम्पद् pos=va,g=m,c=2,n=s,f=part
अर्थ अर्थ pos=n,comp=y
हीनम् हा pos=va,g=m,c=2,n=s,f=part
अनुव्रते अनुव्रत pos=a,g=f,c=8,n=s
नाशयामि नाशय् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
इव इव pos=i
ओजसा ओजस् pos=n,g=n,c=3,n=s