Original

तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः ।रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २७ ॥

Segmented

तरुण-आदित्य-वर्ण कुण्डलाभ्याम् विभूषितः रक्त-पल्लव-पुष्प अशोकाभ्याम् इव अचलः

Analysis

Word Lemma Parse
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
वर्ण वर्ण pos=n,g=n,c=3,n=d
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
रक्त रक्त pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
पुष्प पुष्प pos=n,g=n,c=3,n=d
अशोकाभ्याम् अशोक pos=n,g=m,c=3,n=d
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s