Original

चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः ।रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः ॥ २५ ॥

Segmented

चल-अग्र-मकुटः प्रांशुः चित्र-माल्य-अनुलेपनः रक्त-माल्य-अम्बर-धरः तप्त-अङ्गद-विभूषणः

Analysis

Word Lemma Parse
चल चल pos=n,comp=y
अग्र अग्र pos=n,comp=y
मकुटः मकुट pos=n,g=m,c=1,n=s
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनः अनुलेपन pos=n,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
अङ्गद अङ्गद pos=n,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s