Original

सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः ।विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३ ॥

Segmented

सीताया वचनम् श्रुत्वा रावणो राक्षस-अधिपः विवृत्य नयने क्रूरे जानकीम् अन्ववैक्षत

Analysis

Word Lemma Parse
सीताया सीता pos=n,g=f,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
विवृत्य विवृ pos=vi
नयने नयन pos=n,g=n,c=2,n=d
क्रूरे क्रूर pos=a,g=n,c=2,n=d
जानकीम् जानकी pos=n,g=f,c=2,n=s
अन्ववैक्षत अन्ववेक्ष् pos=v,p=3,n=s,l=lan