Original

शूरेण धनदभ्राता बलैः समुदितेन च ।अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम् ॥ २२ ॥

Segmented

शूरेण धनद-भ्राता बलैः समुदितेन च अपोह्य रामम् कस्मात् हि दार-चौर्यम् त्वया कृतम्

Analysis

Word Lemma Parse
शूरेण शूर pos=n,g=m,c=3,n=s
धनद धनद pos=n,comp=y
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
बलैः बल pos=n,g=m,c=3,n=p
समुदितेन समुदि pos=va,g=m,c=3,n=s,f=part
pos=i
अपोह्य अपोह् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
कस्मात् pos=n,g=n,c=5,n=s
हि हि pos=i
दार दार pos=n,comp=y
चौर्यम् चौर्य pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part