Original

नापहर्तुमहं शक्या तस्य रामस्य धीमतः ।विधिस्तव वधार्थाय विहितो नात्र संशयः ॥ २१ ॥

Segmented

न अपहर्तुम् अहम् शक्या तस्य रामस्य धीमतः विधिः ते वध-अर्थाय विहितो न अत्र संशयः

Analysis

Word Lemma Parse
pos=i
अपहर्तुम् अपहृ pos=vi
अहम् मद् pos=n,g=,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
विधिः विधि pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वध वध pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s