Original

असंदेशात्तु रामस्य तपसश्चानुपालनात् ।न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा ॥ २० ॥

Segmented

असंदेशात् तु रामस्य तपसः च अनुपालनात् न त्वाम् कुर्मि दशग्रीव भस्म भस्म-अर्ह-तेजसा

Analysis

Word Lemma Parse
असंदेशात् असंदेश pos=n,g=m,c=5,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
तपसः तपस् pos=n,g=n,c=6,n=s
pos=i
अनुपालनात् अनुपालन pos=n,g=n,c=5,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
कुर्मि कृ pos=v,p=1,n=s,l=lat
दशग्रीव दशग्रीव pos=n,g=m,c=8,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
भस्म भस्मन् pos=n,comp=y
अर्ह अर्ह pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s