Original

यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा ।यथा यथा प्रियं वक्ता परिभूतस्तथा तथा ॥ २ ॥

Segmented

यथा यथा सान्त्वयिता वश्यः स्त्रीणाम् तथा तथा यथा यथा प्रियम् वक्ता परिभूतः तथा तथा

Analysis

Word Lemma Parse
यथा यथा pos=i
यथा यथा pos=i
सान्त्वयिता सान्त्वय् pos=v,p=3,n=s,l=lrt
वश्यः वश्य pos=a,g=m,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
तथा तथा pos=i
तथा तथा pos=i
यथा यथा pos=i
यथा यथा pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
वक्ता वच् pos=v,p=3,n=s,l=lrt
परिभूतः परिभू pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
तथा तथा pos=i