Original

तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च ।कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते ॥ १९ ॥

Segmented

तस्य धर्म-आत्मनः पत्नीम् स्नुषाम् दशरथस्य च कथम् व्याहरतो माम् ते न जिह्वा पाप शीर्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i
कथम् कथम् pos=i
व्याहरतो व्याहृ pos=va,g=m,c=6,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
पाप पाप pos=a,g=m,c=8,n=s
शीर्यते शृ pos=v,p=3,n=s,l=lat