Original

स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे ।चक्षुषो विषयं तस्य न तावदुपगच्छसि ॥ १७ ॥

Segmented

स त्वम् इक्ष्वाकु-नाथम् वै क्षिपन्न् इह न लज्जसे चक्षुषो विषयम् तस्य न तावद् उपगच्छसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नाथम् नाथ pos=n,g=m,c=2,n=s
वै वै pos=i
क्षिपन्न् क्षिप् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
pos=i
लज्जसे लज्ज् pos=v,p=2,n=s,l=lat
चक्षुषो चक्षुस् pos=n,g=n,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
तावद् तावत् pos=i
उपगच्छसि उपगम् pos=v,p=2,n=s,l=lat