Original

यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने ।तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः ॥ १६ ॥

Segmented

यथा दृप्तः च मातङ्गः शशः च सहितौ वने तथा द्विरद-वत् रामः त्वम् नीच शश-वत् स्मृतः

Analysis

Word Lemma Parse
यथा यथा pos=i
दृप्तः दृप् pos=va,g=m,c=1,n=s,f=part
pos=i
मातङ्गः मातंग pos=n,g=m,c=1,n=s
शशः शश pos=n,g=m,c=1,n=s
pos=i
सहितौ सहित pos=a,g=m,c=1,n=d
वने वन pos=n,g=n,c=7,n=s
तथा तथा pos=i
द्विरद द्विरद pos=n,comp=y
वत् वत् pos=i
रामः राम pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नीच नीच pos=a,g=m,c=8,n=s
शश शश pos=n,comp=y
वत् वत् pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part