Original

राक्षसाधम रामस्य भार्याममिततेजसः ।उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे ॥ १५ ॥

Segmented

राक्षस-अधम रामस्य भार्याम् अमित-तेजसः उक्तवान् असि यत् पापम् क्व गतः तस्य मोक्ष्यसे

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
रामस्य राम pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
क्व क्व pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मोक्ष्यसे मुच् pos=v,p=2,n=s,l=lrt